A 980-62(2) Pañcamīstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/62
Title: Pañcamīstavarāja
Dimensions: 21 x 7.7 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/2295
Remarks:


Reel No. A 980-62 MTM Inventory No.: 50280

Reel No.: A 980/62a

Title Pañcamīstavarāja

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State complete

Size 21.0 x 7.7 cm

Folios 45

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696, 2295

Manuscript Features

  1. Pañcamīstavarāja (exps. 3b–29b)
  2. Makarandasārastava (exps. 29b–35b)
  3. Tripurasundarīstotra (exps. 36t–38t)
  4. Mahātripurasundarībhaṭṭārakakalyāṇavṛttistotra (exps. 38t–42t)
  5. Tripurabhairavīstotra (exps. 42t–46t)
  6. Nityāstavarāja (exps. 46t–49b)
  7. Tripurasundarīstava (exps. 49b–51t)

The portion of the text in which the text Pañcamīstavarāja is written contains many scribal errors.

Excerpts

Beginning

❖ oṃ .. .. .. .. .. .. || yetuṃ yaḥ

tripureśa haṃtu hariṇā byājaṃ bilaṃ bandhanāt

śṛṣṭaṃ vāri bhavā bhuvena bhavikā śeṣeṇa .. staṃ dharā ||

pārvvatyā mahiṣāsuraḥ pramathayet siddhādibhir muktaye

dhyātuḥ paṃcaśareṇa lokavijayī pāyāt sa nāgānanaḥ ||

namos tu gurave tasmai parabrahmasvarūpiṇī |

yasya vākyāmṛtaṃ hanti viṣasaṃsārasṃjñakaṃ || (exp. 3b1–6)

End

ākāśe svaprakāśe sakalaguṇamayīṃ sundarīṃ raktanetrāṃ

nityāṃ padmāsanasthāṃ taruṇaravinibhāṃ raktanetraprabhābhāṃ |

ātmānaṃ sarvvabhāvai sakalaguṇayutāṃ sarvvadā yo vipaści (!)

devaiḥ kauvā śivo vā madanadahanakṛt khecaro jāyate saḥ ||

rakṣa yaḥkṣatu dākinītva ca gatā raktaṃ sthitā rākinī

lākinyāmikhasaṃsthitāsi tava tā medasthitā kākinī |

pūrṇṇāntasthitasākinī parijanā śākinyayo mantrikāḥ

śukrayaḥ savijājinīparigatāṃ śrībhairavo jīvitaṃ || 190 || (exp. 29t2–29b3)

Colophon

iti śrīrudrayāmale aparabhogaumāmaheśvarasaṃvāde śivavaktravinirgatāyāṃ pañcamīstavarājaṃ saṃpūrṇaṃ samāptaṃ || || (exp. 29b3–5)

Microfilm Details

Reel No. A 980/62a

Date of Filming 10-02-1985

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3b–29b.

Catalogued by RT

Date 13-09-2007

Bibliography